13 questions
एकः ................. अस्ति।
तृषितः
जलार्थं
काकः
जलं
सः बहु ................ ।
तृषितः
जलार्थं
काकः
जलं
सः .............. भ्रमति।
तृषितः
जलार्थं
काकः
जलं
तदा ग्रीष्मकालः कुत्रापि .............. नास्ति।
तृषितः
जलार्थं
काकः
जलं
काकः ................ गच्छति।
घटं
बहुदूरं
स्वल्पम्
सन्तोषः
तत्र सः एकं ................ पश्यति।
घटं बहुदूरं स्वल्पम् सन्तोषः
घटं
बहुदूरं
स्वल्पम्
सन्तोषः
काकस्य अतीव ................ भवति।
घटं
बहुदूरं
स्वल्पम्
सन्तोषः
किन्तु घटे ................ एव जलम् अस्ति।
घटं
बहुदूरं
स्वल्पम्
सन्तोषः
जलं कथं ................
उपरि
उपायम्
पिबामि?
प्रस्तरखण्डान्
इति काकः चिन्तयति। सः एकम् .................. करोति।
उपरि
उपायम्
पिबामि
प्रस्तरखण्डान्
.................. आनयति।
उपरि
उपायम्
पिबामि
प्रस्तरखण्डान्
घटे पूरयति। जलम् ................. आगच्छति।
उपरि
उपायम्
पिबामि
प्रस्तरखण्डान्
काकः सन्तोषेण जलं ............... । ततः गच्छति।
उपरि
उपायम्
पिबति
प्रस्तरखण्डान्