15 questions
'अवरुद्ध ' शब्दस्य अर्थः अस्ति।
चलना
रुकना
निकलना
जाना
'कहे गये है।' शब्दस्य संस्कृतम् अस्ति।
परिणीता
अभिहितौ
अजायत
आदाय
'कन्यानां ' शब्दस्य विभक्ति अस्ति।
प्रथमा
चतुर्थी
षष्ठी
सप्तमी
'स्वच्छानि' शब्दस्य विशेष्यम् अस्ति।
शान्ति
अवकरम्
गृहाणि
क्षतिः
' धूलिम् ' शब्दस्य वचनम् अस्ति।
एकवचनम्
द्विवचनम्
बहुवचनम्
अन्य
' कन्यानां ' शब्दस्य वचनम् अस्ति।
एकवचनम्
द्विवचनम्
बहुवचनम्
अन्य
' नापितैः ' शब्दस्य वचनम् अस्ति।
एकवचनम्
द्विवचनम्
बहुवचनम्
अन्य
'बहिः+आगत्य' शब्दस्य संधि अस्ति।
बहिआगत्य
बहिरागत्य
बहिरागत
बहीरागत्य
'वयं प्रतिदिनं पाठं पठामः।' (विधिलिङ्गलकारे परिवर्तयतु।
वयं प्रतिदिनं पाठं पठिष्यामः।
वयं प्रतिदिनं पाठं अपठाम।
वयं प्रतिदिनं पाठं पठेम।
वयं प्रतिदिनं पाठं पठामः
लङ्लकारस्य उदाहरणम् अस्ति।
सः त्रयोदशवर्षकल्पः अस्ति।
सः त्रयोदशवर्षकल्पः स्यात्।
सः त्रयोदशवर्षकल्पः आसीत्।
सः त्रयोदशवर्षकल्पः ।
'तद्वनम्' शब्दस्य संधिविच्छेदः अस्ति।
तत+वनम्
तत्+वनम्
तद+वनम्
तद् + वनम्
' सहभागिता ' शब्दस्य लिङ्गम् अस्ति
पुल्लिंगम्
स्त्रीलिंगम्
नपुंसकलिंगम्
अन्य
'योगदानम्' शब्दस्य समानार्थकपदम् अस्ति।
यथेष्टम्
मनसि
अविरतम्
अवदानम्
'यथेष्टम्' शब्दस्य समानार्थकपदम् अस्ति।
पथि
मनसि
अविरतम्
इच्छानुसारम्
'लेकर' शब्दस्य संस्कृतम् अस्ति।
प्रदाय
आदाय
वीराय
धराय