30 questions
...................... नाम गोविन्दः।
त्वम्
मम
अहम्
…………. नाम किम् ?
त्वम्
भवतः
अहम्
भवती का ?
अहम् गायिका
अहम् गायकः
मम गायिका
भवान् कः ?
अहम् छात्रा
अहम् छात्रः
अहम् गायिका
नाक को संस्कृत में क्या कहते है?
जिह्वा
कर्णः
नासिका
अत्र वृक्षः अस्ति ............मन्दिरम् अस्ति।
तत्र
सः
एकत्र
पूर्णसद्गुरुः आशुतोष महाराजः कुत्र अस्ति ?
अत्र
सर्वत्र
अन्यत्र
...........नाम मोहन: अस्ति।
बालक:
बालके
बालकस्य
कस्य नाम दिव्यधाम ?
बालकस्य
आश्रमस्य
विद्यालयस्य
अतिथि आने पर संस्कृत में क्या बोलते हैं ?
शुभरात्रिः
स्वागतम्
मास्तु
कस्य नाम विवेकानन्दः ?
गायकस्य
महापुरुषस्य
लेखकस्य
29 ........ का संख्या ?
त्रिंशत्
विंशतिः
नवविंशतिः
18 ........ का संख्या ?
अष्ट
अष्टाविंशतिः
अष्टादश
चतुर्दश =...............
14
24
4
कति कन्दुकानि सन्ति ?
पञ्च
षट्
सप्त
त्रीणि कानि सन्ति ?
स्यूताः
पुष्पाणि
पुस्तकानि
कति तालाः सन्ति ?
नव
सप्त
अष्ट
GOOD MORNING को संस्कृत में क्या कहते हैं?
शुभरात्रिः
शुभमध्याह्णम्
सुप्रभातम्
..…...उपनेत्रम्।
एषः
एतत्
एषा
सः ……
दर्पणः
गृहम्
लेखनी
भवान् क:?
...…..छात्रः
अहम्
वयम्
आवाम्
…... गायिका ।
भवती
भवान्
भवन्तः
अद्य रविवासरः।
श्वः कः वासरः ?
मंगलवासरः
सोमवासरः
बुधवासरः
7:30 - कः समयः ?
सप्तवादनम्
सार्धसप्तवादनम्
पादोन-सप्तवादनम्
अहम् विद्यालयं …….|
गच्छति
गच्छन्ति
गच्छामि
मम नाम सुधा अस्ति |...... नाम किम् ?
सः
अहम्
भवत्याः
अद्य रविवासरः ।
_____शनिवासरः ।
परश्वः
ह्यः
श्वः
' सः बालकः ' का बहुवचन क्या होगा ?
ते बालकाः
ताः बालकः
तानि बालकाः
गौ (गाय) को संस्कृत में क्या कहते है ?
महिषः
अश्वः
धेनुः
सपाद-पञ्चवादनम्
5:30
5:15
5:45