No student devices needed. Know more
10 questions
ततः प्रविशति तपस्यारतः तपोदत्तः | विशेषणं ?
तपोदत्तः
तपस्यारतः
प्रविशति
ततः
बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। विशेष्यं ?
अहं
विद्यां
बाल्ये
क्लेश्यमानो
वनस्पतिगतं गृध्रम् ददर्शायतलोचना | विशेष्यं ?
वनस्पतिगतं
गृध्रम्
ददर्श
आयतलोचना
अथासौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनाः प्रस्थितः । विशेषणं ?
वणिक्शिशुः
स्नानोपकरणमादाय
प्रस्थितः
प्रहृष्टमनाः
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। विशेषणं ?
शुश्रुवे
अवसुप्तः
जटायुः
शब्द
बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। विशेष्यं ?
बहुभूमिकानि
क्षणेनैव
भवनानि
धराशायीनि
परन्तु स्वार्थान्धो मानवस्तदेव पर्यावरणमद्य नाशयति। विशेष्यं ?
र्यावरण
स्वार्थान्धो
मानव:
नाशयति
निवर्तय मतिं नीचां परदाराभिमर्शनात्। विशेष्यं ?
मतिं नीचां
निवर्तय
मतिं
नीचां
सा तदा करुणा वाचो विलपन्ती सुदुःखिता। विशेषण ?
सुदुःखिता
वाचो
विलपन्ती
सा
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा | विशेषणे ?
करुणं
राक्षसेन्द्रेण
राक्षसः
पापकर्मणा