20 questions
कूर्मः मित्रयोः वचनं विस्मृतवान् । (प्रश्ननिर्माणं कुरुत ।)
के
कुत्र
कयोः
कौ
कच्छपः अन्यत्र गन्तुम् इच्छति । (प्रश्ननिर्माणं कुरुत ।)
कदा
कुत्र
कथम्
केन
फुल्लोत्पलनाम सरः मगधदेशे अस्ति । (प्रश्ननिर्माणं कुरुत ।)
कथम्
किमर्थम्
कुतः
कुत्र
सरस्तीरे धीवराः अगच्छन् । (प्रश्ननिर्माणं कुरुत ।)
कः
काः
के
कौ
हंसाभ्यां सह कूर्मोऽपि उड्डीयते । (प्रश्ननिर्माणं कुरुत ।)
कैः
केभ्यः
केषु
काभ्याम्
प्रदत्तेषु वाक्येषु घटनाक्रमानुसारं तृतीयवाक्यं किम् ?
कूर्मः अन्यत्र गन्तुम् इच्छति स्म ।
कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन् ।
’ वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः ’ इति धीवराः अकथयन् ।
केचित् धीवराः सरस्तिरे आगच्छन् ।
प्रदत्तेषु वाक्येषु घटनाक्रमानुसारं पञ्चमवाक्यं किम् ?
कूर्मः अन्यत्र गन्तुम् इच्छति स्म ।
केचित् धीवराः सरस्तिरे आगच्छन् ।
कूर्मः हंसयोः सहायतया आकाशमार्गेन अगच्छत् ।
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन् ।
’ वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः ’ इति धीवराः अकथयन् ।
प्रदत्तेषु वाक्येषु घटनाक्रमानुसारं प्रथमवाक्यं किम् ?
कूर्मः अन्यत्र गन्तुम् इच्छति स्म ।
कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
कूर्मः हंसयोः सहायतया आकाशमार्गेन अगच्छत् ।
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन् ।
केचित् धीवराः सरस्तिरे आगच्छन् ।
सरस्तीरे ............... आगच्छन् ।
दानवाः
धीवराः
वानराः
गोपालकाः
कूर्मः ...............अन्यत्र गन्तुम् इच्छति ।
जलमार्गेण
भूमार्गेण
आकाशमार्गेण
पृथ्वीमार्गेण
फुल्लोत्पलनाम सरः ............... अस्ति ।
वङ्गदेशे
मगधदेशे
आन्ध्रदेशे
उत्कलदेशे
’ किमहं मूर्खः! उत्तरं न दास्यामि ’ इति ............... अवदत् ।
कूर्मः
संकटः
विकटः
पौरः
हंसाभ्यां सह ............... अपि उड्डीयते ।
पौरः
खगः
कम्बुग्रीवः
संकटविकटौ